________________
. योग
[३८] कुर्वन्ति ये नरास्तेऽपि,ज्ञातव्याश्चाधमाऽधमाः॥७॥ वेश्या धनादिकं सर्वमिच्छति न गुणादिकम् । निर्गुणं रूपहीनं सा, मन्यते कामदेवताम् ॥७॥ अनेक वीट पुरुषैः, उच्छिष्टश्च शरीरकम् । सा कथं भुज्यतेवेश्या, उच्छिष्टभोज्यवज्जनः॥७॥ उच्छिष्ठं परिहर्तृभिः, वेश्या त्याज्या च सर्वदा। विनाश्वानं नवै केचिदुच्छिष्टं, भुञ्जते जनाः ॥८॥ राज यक्ष्मादि रोगाणां, कारणं साऽपि कथ्यते । अनेक गिभिभुक्ता, गमनेन भवन्ति ते ॥१॥ कन्या पुत्री समाज्ञया, कन्या च भगिनी समा। तस्यां कथं व्रजेत्प्राज्ञः, परस्त्री त्यागवान् जनः ॥२॥ विधवा पतिहीना स्यात्, ज्ञातव्या परमार्थतः। उच्छिष्टान्न समंत्याज्या,प्राणान्तेऽपिनवैव्रजेत्॥८॥ यथा स्वकीय मात्रादौ, यः कश्चित्कर्हि गच्छति । तं दृष्ट्वा तु मनस्येवं, पालोचति नित्यशः॥८४॥ अयं दुष्टो महापापी, नोज्झति मम मातरम् । तस्य कष्ट प्रदानाय, कार्य किं किं करोति न ॥८॥ मदीय मातृ पुत्र्यादौ, यो दुष्टः परिगच्छति ।