________________
-प्रदीप
[३७] प्रसूतिस्तत्र जाताऽपि, स्वगृहे नैव किंचन ॥१८॥ यस्य गृहे सुतो जातः, धनवान्तेन तद्गृहम् । स्वगृहं तेन शुन्यं स्यात्, लोकनीयञ्च सर्वदा॥६६॥ परकीयः स विज्ञ यः, एहि पुत्र ! न जल्पति । जल्पने गाली प्रादानं, करोति बहुशस्तदा ॥७॥ यथेा रस निष्कासे, तुषत्वमवशिष्यते । तथैव-वीर्य निस्कासे, किमवशिष्यते वद ॥७॥ वीर्य पाते गते दुष्टा-यां गमनं करोतिकः । धन धान्य बृहद्धानि,पश्यतामधिकाधिकाम् ॥७२॥ तद्रक्षणे च स्वर्गादि, गतिं स लभते जनः। पारम्पर्येण निर्वाण,सुखं प्राप्नोति निश्चितम् ॥७३॥ तेजोऽधिकं शरीरे च, बलं बुद्धिं प्रवर्द्धते । जायते धर्म धीरत्वमिहलोके च श्लाघ्यता ॥७४॥ मृत्वा वैमानिके देवे, स महात्मा प्रगच्छति । ततश्चुत्वा मनुष्यत्वं,प्राप्य भवति संयमी ॥७॥ प्रपाल्य शुद्ध चारित्रं, त्रिकरण त्रियोगतः। क्षपक श्रेणिमारुह्य, गच्छति परमं पदम् ॥७६॥
__ वेश्यानिषेध वर्णनम् वेश्याया व्यसनं नैव, कुर्वन्ति सजना जनाः ।