________________
योग
[३६] मद्यादि व्यसनाधीनाः, यदि तेऽपि भवन्ति न । तदा भारत नष्टत्वं, नाहति भवितु कदा ॥६०॥ सुखदायि च नोमद्यमिहलोके परत्र च । सज्जनैः परित्यज्यन्ते, मद्यादि व्यसनान्यतः ॥१॥
परस्त्रीनिषेधवर्णनं तथैव परदाराणां, व्यसनं दुःख दायकम् । परदारेषु लाम्पट्यात्, रावणोऽधोगतिं गतः ॥३२॥ परदार प्रसक्तानां, हृदि धर्मो न विद्यते । निर्णीय स्थानमेकान्तं, समयश्च सुनिश्चितः॥३३॥ पूज्यः कोऽपि तदानीञ्च, धर्मोपदेष्टु मागतः। तदास कस्यकार्य्यस्य, व्याज निष्कास्य गच्छति॥६॥ न तदा धर्म जिज्ञासां, श्रोतु भवति संमुखः । मौनं विधाय तत्रैव, गमनोत्सुक भाग्भवेत् ॥६५॥ परस्त्री व्यसनाधीनाः, धापमान-कारिणः । कथं ते सुख लब्धारः,दृष्टा केनापि कुत्रचित् ॥६६॥ विचार्य्यतां च संमील्य, धर्मः कीद्दक् च रक्षितः। धर्मापमान कर्तारः,धर्म शीला कथं नु ते ॥१७॥ स्वकीय वीर्य सम्पत्ति, परस्त्रियै ददाति यः।