________________
-प्रदीप
[३५] तपः प्रज्वाल्य नैदाने, कृत्वा भवनवासिषु ॥५१॥ अग्निकुमार देवेषु, जातश्चाज्ञान योगतः। स्मृत्वा पूर्व भव वैराद, द्वारिकाज्वालनोद्यतः॥५२॥ सद्यः काष्टादि संचित्य, वायु विकृत्य तत्क्षणात्। जीवादि भृतमावासं, ज्वालयति च वह्निना ॥५३॥ हा !मातः हा ! पितश्चैव, वदन्ति बहवो जनाः। इमं त्रायस्व हे मातः! प्रत्यज्यमांक्व गच्छसि ॥५४॥ असारे किल संसारे, नकोऽपि शरणं मम । विना देवश्च सर्वज्ञ, विना च जैन शासनम् ॥५॥ जीवानां शरणं नौका, पयोधौ मज्जतां यथा । तथैवैतदवस्थायामस्माकं शरणं विभुः ॥५६॥ इत्येवमुच्यमानास्ते, भस्मसाच्चाऽभवन्तदा । नष्टाश्च यादवाः सर्वे, सर्वेषामेव पश्यताम् ॥२७॥ मद्य-पान फलं चैतद्भुक्त संभूय यादवैः। तद्वक्तु नैव शक्येत, देवा सुर नरैरपि ॥५॥ जाताश्च व्यसना-धीनाः, अधुना राजपुत्रकाः। राज्यादि सर्व सामग्री, नाशयन्त्येक हेलया ॥५॥
१-मनुष्यादि ।