________________
M
-प्रदीप
[६७५] सांवत्सरी महापर्व, प्रागस्ति पञ्चमी दिने । चतुर्थ्यी कालिकाचार्याज्जातं संघनियोगतः ॥१५४॥ धारावासनगर्याश्च, वीरसिंहस्य पुत्रकः । भृगुकच्छनृपाणां च, मातुलः समभूत्तदा ॥१५॥ गुणाकराख्यसरीणां, प्रबुद्धो देशनादितः। जैनी दीक्षां समादाय, सम्भूतो जैनसाधुराट् ॥१५६ तद्भगिन्याः सरस्वत्या, भ्रातृदीक्षाऽनुयोगतः। तया दीक्षा प्रपन्ना च, विशुद्धा गुरुसन्मुखे ॥१५७ बुद्धिबलेन साधुः सः, सूरित्वं प्रतिपन्नवान् । निरतिचारचारित्रं, पालयति च सर्वदा ॥१५८॥ अनुमतिं गुरूणां च, प्राप्य विहृतवांस्तथा । सर्वत्र परिभ्राम्यन् सनुज्जयिन्यां समागतः॥१५॥ रूपलावण्ययुक्ता या, विशुद्धब्रह्मचारिणी। साध्वी सरस्वती साऽपि, तत्पूर्या च समागता॥१६० गर्दभिल्लनृपश्चैव, सर्वदा स्त्रीषु लम्पटः । महासती स्वरूपं च, दृष्ट्वा स मोहमूर्छितः ॥१६१ बलात्कारात्समादाय, अन्तःपुरे स नीतवान् । तन्मुक्त्यर्थं च सूरीशैः, प्रयत्नश्च कृतो बहु ॥१६२