SearchBrowseAboutContactDonate
Page Preview
Page 710
Loading...
Download File
Download File
Page Text
________________ योग [ ६४ ] पूर्वधरमुनीन्द्रश्च पूर्वस्य संग्रहः कृतः । यस्य पार्श्वे च यज्ज्ञानं, तत्सर्वं संग्रही कृतम् १४५ आर्य सुहस्तिन: पह, सुस्थितप्रतिबुद्धकौ । द्वयोर्गोत्राभिधाने च व्याघ्रापत्यकनामके ॥ १४६॥ कोटिशमन्त्रजापाच, कोटिको तौ प्रकीर्त्तिता । काकन्दिनगर्या च काकन्दकौ समुद्भवात् ॥ १४७ सुविहित क्रियानिष्ठौ, सुज्ञाततत्त्वकौ तथा । महापुरुषरूपौ तौ, विज्ञेयौ जिनशासने ॥ १४८ ॥ धर्मोन्नति विधानाय सततं चोद्यमौ तथा । धर्मं प्राणसमं मत्वा धर्मध्यानपरायणौ ॥ १४६ ॥ कोटिकगच्छके जाताः, इन्द्रदिन्नादि सूरयः । स्थविरप्रियग्रन्थश्च विद्याधरादिकास्तथा ॥ १५०॥ सुस्थितसूरिपट्टे च, कौशिकगोत्र भूषकः । दिन्नसुरिश्च तत्पह, विज्ञेयो वीरशासने ॥ १५१ ॥ आर्यसिंह गिरिश्चैव, तत्पट्टे शान्त सेवधिः । संजातो दृदधर्मश्च, जगत्कल्याणकारकः ॥१५२॥ प्रसङ्गतोऽनुवक्तव्याः, प्रभावशालिसूरयः । आद्यश्च कालिकाचार्य:, गर्दभिल्लविनाशकः ॥१५३
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy