SearchBrowseAboutContactDonate
Page Preview
Page 708
Loading...
Download File
Download File
Page Text
________________ [६७२] योग'भद्रषाहुविनेयाच्च, गोदासाभिधानकात् । गोदासगणसम्भूतः, ज्ञातव्यो जैनशासने ॥१२७ आर्यमहागिरेः शिष्याद् बलिस्सहस्य नामतः । बलिस्सहगणस्यैव, उत्पत्तिस्तत्र जायते ॥१२८॥ सुहस्तिसूरिशिष्येभ्यः, उद्देहचारणौ गणौ । मानववेसवाट्याख्यौ, गणौ च निर्गतौ तदा ॥१२६ सुहस्तिसूरिशिष्याश्च, मुख्या द्वादशसंख्यकाः । पञ्चमः सुस्थितस्तेषु, षष्ठः सप्रतिबुद्धकः ॥१३०॥ उदयगिरिमध्ये च, सूरिमन्त्रस्य कोटिशः। जापस्य जपनादेव, जातः कोटिकगच्छकः ॥१३१॥ कोटिकगच्छमध्ये च, वजी विद्याधरी तथा ॥ उच्चनागरिका चैव माध्यमिका चतुर्थिका ॥१३२॥ शाखाश्च परिज्ञातव्याः उपशाखाऽप्यनेकशः। इत्येवं परिमन्तव्यं, निर्ग्रन्थ नामधेयकम् ॥१३३॥ निन्थग्रन्थतायाश्च, नामान्तराणि सन्ति वै । न तु विभिन्नगच्छत्वं; ज्ञातव्यं बुद्धिशालिना ॥१३४ आर्यसुहस्तिनां पट्टे, सुस्थितप्रतिबुद्धको । संजातौ मुख्यशिष्यौ द्वौ पट्टशोभाविवर्धकौ ॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy