SearchBrowseAboutContactDonate
Page Preview
Page 699
Loading...
Download File
Download File
Page Text
________________ -प्रदीप शुद्धां च श्राविकां कृत्वा, आगतौ गुरुसन्निधौ । कठिन कार्यकर्तारं, स्थूलभद्रमुनीश्वरम् ॥४७ धन्यवादं मुहुर्दत्त्वा, कथितं गुरुणा तदा । साधुशिरोमणिर्तेयः, भारते नैव त्वादृशः ॥४८॥ दशपूर्व च सम्पूर्ण, पठितं चार्थयोगतः । चतुःपूर्वं च सूत्रेण, अर्थेन नैव लब्धवान् ॥४६॥ सम्पूर्णदृष्टिवादं च, भद्रबाहुगुरोर्मुखात्। सम्प्राप्य भारतेऽन्तिमः, सञ्जातः श्रुतकेवली ॥५० वेश्यागृहनिवासेन, षड्सभोज्यभोगिना । कामरागवद् वेश्यायाः, हावभावे न मोहितः ॥५१॥ तादृशो भारते वीरः, न भूतो न भविष्यति । . सत्साधुगणनायां च, प्रथमोस्थूलभद्रकः ॥५२॥ भगवत्स्थूलभद्र ण, स्वपट्टे स्थापितौ च द्वौ। आर्यमहागिश्चैिकः, सुहस्ती च द्वितीयकः ॥५३ एलापत्ये च गोत्रे वै, सम्भूतः स महामुनिः । विच्छेदे जिनकल्पेऽपि, तत्कल्पतुलना कृता ॥५४ विशुद्धव्रतयोगेन, स्वीयवीर्य परिस्फुरन् । कठिनं तादृशं कार्य, कृतं तेन मुनीन्द्रकैः ॥५५॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy