SearchBrowseAboutContactDonate
Page Preview
Page 700
Loading...
Download File
Download File
Page Text
________________ mimini [६६४] योगवासिष्ठगोत्रसम्भूता, सुहस्तिगुरु संयमी । गुणानुरागरक्तत्वात्स्तुतिरेव चकार सः ॥५६॥ श्रेष्ठिगृहे स्थितः सूरिरार्यमहागिरेस्तथा। जिनकल्पविनाशेऽपि, जिनकल्पस्य कार्यता ॥५७ कृता येन मुनीन्द्रेण, तस्य स्तुतिं च किं ब्रुवे । इत्येवं भावना तेन, भाविता शुद्धयोगतः ॥८॥ आर्यमहागिरिं तं च, वन्देऽहं भक्तिभावतः । धन्यास्ते मुनयो ज्ञेया, जैनशासनदीपकाः ॥५६ सुहस्तिमृरिबोधेन, भद्राश्राद्धासुतेन वै। अवन्तिसुकुमारेण, लब्धा दीक्षा च शास्वती ॥६० द्वात्रिंशच वधूस्त्यक्त्वा, स्वर्गतुल्यं च सौख्यकम् । तीववैराग्ययोगेन, गृहीतं भावतो व्रतम् ॥६१॥ गुरोरनुमति प्राप्य, श्मशाने ध्यानकं कृतम् । पूर्वभवीयवैराच्च, जम्बूकी चागता तदा ॥२॥ तया च भक्षिते देहे, न कृता स्वल्पदेवना । शुद्धचारित्रयोमेन, विग्रहं च समर्पितम् ॥६३ त्रिप्रहरीयदुःखं तदनुभूय महामुनिः । यतः स्थानादवन्त्यां च, आगतस्तत्र चागमत् ॥६४
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy