________________
६५० ]
योग
ध्यानं च करणं मतम् ।
मुख्यतया तु स्वाध्यायः, उपदेशादिदानं च, सावद्यरहितं सदा ॥ १०६॥ जैन सिद्धान्तका रेण, योगार्थेषु प्रधानतः । ध्यानशब्दः प्रयुक्तोऽस्ति, ध्यानलक्षणवेदिना १०७ आलम्बनादिभेदान, व्याख्या विस्तृतरूपतः । अनेकजैनशास्त्रेषु, प्रोक्ता गणधरादिभिः ||१०८ ।
उत्तराध्ययन सूत्रस्याध्ययनं २६ ।
दिवसस्स चउरो भाए, कुज्जा भिक्खु विक्खणे । तओ उत्तरगुणे कुज्जा दिणभागेसु चउसुवि २०६ पढमं पोरिसि सभायं बिइअं झाणं झिआयइ । तहआए गोयरकालं, पुणो चउत्थिय सज्झायं ॥ ११० रक्तंपि चउरो भए, भिक्खु कुज्जा विक्खणो । तओ उत्तरगुणे कुज्जा, राइभागेसु चउसुवि । १११ पढमं पोरिसि सभायं बिइअं झाणं झिआयई । तहआए निमोक्खं तु चउत्थिए भुज्जो वि सज्झायं स्थानांग सूत्र के ज्ञेयं, समवायांगसूत्रके । व्याख्याप्रज्ञप्तिसूत्रेषु, उत्तराध्ययन सूत्र के ॥११३॥