SearchBrowseAboutContactDonate
Page Preview
Page 680
Loading...
Download File
Download File
Page Text
________________ [६४४] योगयत्सुखं च नरेद्राणां, यत्सुखं चक्रवर्तिनाम् । सन्तोषियोगिनश्चाने, तत्सुखं बिन्दुमात्रकम् ॥५४ तपसा निर्जरा चैव, संवरोऽपि प्रजायते । आश्रवस्य निरोधेन, सकामा निर्जरा मता ॥५५॥ कायेन्द्रियस्य संसिद्धि, अशुद्धिक्षयतो भवेत् । तपसः परिजायेत मन्तव्यं ज्ञानिना सदा ॥५६॥ स्वाध्यायः पञ्चधा कार्य:, वाचनापृच्छनादिभिः । सकामानिर्जरा चैषा, यमिनां परिजायते ॥५७॥ आचाराङ्गादिग्रन्थानां, अध्यात्मपरिपोषिणाम् । तेषामेवेह स्वाध्यायः, अन्येषां न कदाचन ॥५८॥ ईश्वरप्रणिधानेन, समाधिसिद्धिता भवेत् । ईश्वरप्रणिधानं च, अतः कार्य विवेकिना ॥५६॥ मैत्र्यादिष्वात्मशक्तीनां, प्रादुर्भावः प्रजायते। समताभावरूपं तत् आत्मबलं प्रकाशते ॥६०॥ . अनित्यादिकभावेष , संवेगादि प्रजायते । निर्वेदता ततश्चैव, शुद्धरूपा प्रकाशते ॥३१॥ १ भावनासु
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy