SearchBrowseAboutContactDonate
Page Preview
Page 670
Loading...
Download File
Download File
Page Text
________________ योग [६३४] घातिकर्मविनाशे च, सर्वज्ञत्वं च तत्क्षणे। ततोऽघातिविनाशे च, मुक्तत्वं प्रकटीयते ॥३०१॥ अतो मुक्तेश्च प्राक्काले, सर्वज्ञत्वं च सर्वथा। नियमात्प्रकटीयेत, कर्तव्यो नात्र संशयः ॥३०॥ मोक्षप्राप्तेश्च सद्भावे, सर्वज्ञत्वं न नश्यति । सर्वविषयकं ज्ञानं तदेवात्मस्वभावता ॥३०॥ संसारिकदशायां च, ज्ञानं तादृक् च नात्मनः । आवरणस्य सद्भावे, तज्ज्ञानं नैव जायते ॥३०॥ यथा सूर्यप्रकाशोऽपि, अभ्रण परिवेष्ठितः । यावत्पर्यन्तता तस्य, सद्भावे न प्रकाशता ॥३०॥ यदा पवनवाहुल्यान्नश्यन्त्यभ्राणि सर्वथा । तदा सूर्यप्रकाशोऽपि, शुद्धरूपः प्रजायते ॥३०६॥ यथा शुद्धात्मताज्ञानं, कर्माभ्रश्च निरुध्यते । यावत्पर्यन्तघातीनां, कर्मणां विद्यमानता ॥३०॥ तावत्पर्यन्तता तत्र, शुद्धज्ञानं न जायते । संवरनिर्जरारूपाद, वायुनां घातिकर्मणाम् ॥३०॥ विनाशे सर्वथा जाते, शुद्धात्मज्ञानता तदा । यथा बीजे प्रदग्धे च, प्रादुर्भवति नाङ्करः॥३०॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy