________________
wwwwwww
-प्रदाप
[६२५] तत्सर्व भयसंज्ञात्वं, रूपं जैन निगद्यते । परिग्रहादिसंज्ञानां, मैथुनस्य तथैव च ॥२२॥ अभिनिवेशताऽत्रापि, ज्ञातव्या सूक्ष्मदर्शिना । आहारादिकसंज्ञानां भूतवत्ज्ञानिना सदा ॥२२२ सर्वथैव निरुद्धाश्चेदप्रमत्तत्वभावतः । तदा त्वभिनिवेशस्य, शून्यता तत्र दृश्यते ॥२२३ सर्वे क्लेशाश्च ज्ञातव्याः, जैनशास्त्रानुसारतः। मोहाख्यकामभेदस्य, औदयिकस्वरूपकाः ॥२२४ क्लेशक्षयेण कैवल्यप्राप्तिश्च योगदर्शने । मोहक्षयेण कैवल्यप्राप्ति नेऽपि सम्मता ॥२२॥ मोहकमैकदेशस्य, क्लेशस्य परिनाशतः । योगे कैवल्यताप्राप्तिः, पातञ्जलैर्मता सदा ॥२२६॥ सम्पूर्णमोहनाशेन, कैवल्यं जैनदर्शने । न त्वेकांशस्य नाशेन कैवल्यं परिजायते ॥२२७ अल्पज्ञदर्शने ताहग, मिथ्यारूपं प्रभाषितम् । सम्पूर्णमोहनाशेन, कैवल्यं कथितं जिनैः ॥२२८॥ दग्धषीजसमाक्लेशनाशे च चित्तनाशता । सहमतश्च सूत्रेषु, योगेषु परिवर्णितः ॥२२६॥
४०