________________
-
[३०]
योगपुनःपुनश्च भोगेहि, आयान्ति यानि वस्तूनि । वस्त्राभरणगेहानि, उपभोगोनिगद्यते ॥८॥ यस्मिन्भोगे महारम्भः, अभक्ष्याणि सदैवच । त्याज्यानितानि सर्वाणि, ह्यहिंसां परिरक्षता ॥६॥ मधुमांस सुरादिंच, अभक्ष्यानन्तकायकं । तक्राबहिश्चनिष्क्रान्तं, नवनीतमपित्यजेत् ॥१०॥ निशाशनंच तत्सर्व, पश्चोदुम्बरफलम् । मुद्गादि द्विदलं सर्व, आमदध्यादि संयुतम् ॥११॥ जायते तस्य संगेन, जीवोत्पत्तिः क्षणे क्षणे। धार्थिना न भोक्तव्यं, व्रतपालनमिच्छुना ॥१२॥ साधारणे शरीरेऽस्मिन्सत्वानन्त्यसमावसेन् । उत्पद्यन्ते म्रियन्ते च, समये समये तथा ॥१३॥ अल्पारम्भण कार्यंचेन्महारम्भः कथं भवेत् । लाभालाभौ समालोच्य,कर्तव्यं सर्वं सज्जनैः ॥१४॥ अस्मै नश्वरपिंडाय, कथमेष विधीयते । अल्पारम्भेण चेत्तृप्तिर्जायते सत्वशालिनः ॥१५॥ प्राणान्तेऽपि न कर्तव्यमनन्त जीव पीडनम् । जग्घादनन्तकायानां,जोवानन्त्यंच भक्षितम् ॥१६॥