SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ - प्रदीप [ २ ] अथ तृतीय प्रकाशः प्रथम गुणव्रतस्वरूपं निरूपणं द्वितीये च कृतं महाव्रताणुव्रतादीनाम् । तृतीयेऽस्मिन्वर्ण्यते गुण शिक्षाव्रतस्वरूपंच ॥१॥ दिग्वतादीनि सर्वाणि, कथ्यन्ते गुरुयोगतः । पूर्वोत्तरयमाशाश्च, पश्चिमा दिक्तथैव च ॥२॥ ऐशान्यादि विदिक्चैव, विमला तमसी तथा । विदिशांच दिशामासां, परिमाणं निगद्यते ॥ ३॥ ममता परिमाणेच्छुः, परिमाणं दिशां कुरु । जगदाक्रम्य माणानां जीवानामनुकम्पया ॥४॥ निवर्तनाय लोभानां, दिनियमं विधेहि भोः । कृतो दिङ नियमो येन, तेन तत्रैव गम्यते ततो बहिःस्थजीवानां, रक्षणं सर्वदा कृतम् । विद्वद्भिःखलु कर्तव्यं, परिमाण मतो दिशम् ॥६॥ द्वितीयगुणव्रतस्वरूपं ॥५॥ " अहिंसार्थं च कर्तव्यो, भोगोपभोग नैयमः । सकृद्भोगे यदायाति,भोगोऽन्नादितदात्मकः ॥७॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy