________________
-प्रदीप
[३१] मतान्तरेऽपि सुत्यक्तम्, अनन्तकाय भक्षणम् । सर्वज्ञ शासनं प्राप्य, कथमद्यादनन्तकम् ॥१७॥ द्वाविंशतिरभक्ष्याणि, तथाचानन्तकायकम् । सर्वथा परित्याज्यानि, विषयुक्त विषान्नवत् ॥१८॥ प्रपीवन्ति रसान्सर्वान्, गत्वा सर्वत्र मक्षिकाः। माण्डेवान्तिं प्रकुर्वन्ति,तन्मध्विति प्रगीयते ॥१६॥ निष्ट्य तमल्पक्षिपत्तंच, भोजनेषुच केनचित् । उच्छिष्ठंतत्समाज्ञाय, गालीदानं विधीयते ॥२०॥ मक्षिकावान्ति संजातं, जीवोत्पत्तेश्च कारणम् । कोऽपि कस्याऽपिनोच्छिष्ठं,खलुभुक्त कदैवहि ॥२१॥ पवित्रोऽहं सदाचारी, विचारो मानसे भवेत् । उच्छिष्ठं त्वं कथं मूद!,भुक्ष्व मधुविचार्यताम् ॥२२॥ मधुस्नानेन देवाहि, भ्रष्टाः मूढजनैः कृताः। स्वयं भ्रष्टाः परांश्चैव, भ्रष्टयन्ति दुरात्मिनः ॥२३॥ _____ मांस भक्षण निषेध स्वरूपं विना जीवस्य संहारात्, मांसंनोत्पद्यते क्वचित् । स्वस्य दुःखं स्वपीडायां, परस्य परपीडनम् ॥२१॥
१ पि।