________________
rrrrrrrr
rrrrrrrrr
-प्रदोप
[६२१] गुणकृद्भागहाराभ्यां, राशिच्छेदाच्च तत्र वै। संख्यातामपवतः स्यान्न संख्येयार्थशून्यता ॥१८६ तद्वदुपक्रमेणैव, अभिहतस्तथैव च । दुःखैर्मृत्युसमुद्घातः, आर्त्तश्च कर्मप्रत्ययम् ॥१८७ अनाभोगेन योगेन, उत्पाद्य करणं यथा । फलोपभोगलघ्वर्थ, कर्मापवर्त्तयत्तथा ॥१८॥ न चास्य फलशून्यत्वं तथाऽत्र प्रविज्ञायताम् । धौतपटो यथाश्च, संहितश्चिरकालिकः ॥१६॥ शोषं चैवोपगच्छेच्च, निरुपक्रमता तथा । दृष्टान्तानां च सादृक्षं, शब्दसाम्येन दृश्यते ॥१६० योगषलेन योगी वै नैंकदेहो विरच्यते । योगशास्त्रे च तादृक्षवर्णनं तुर्यपादके ॥१९॥ वैक्रियादिकलब्धोना, जैनयोगेषु वर्णनम् । बहुधा परिदृश्येत, तत्रापि समता खलु ॥१६२॥ जैनशास्त्रे च वस्तूनां, द्रव्यपर्यायरूपतः।। तत्त्वार्थे लक्षणं चैव, उत्पादव्ययध्रौव्यकः ॥१६३
-
-
१ लघुकालेन फलोपभोगार्थ