SearchBrowseAboutContactDonate
Page Preview
Page 658
Loading...
Download File
Download File
Page Text
________________ wwwwwwwwww [ ६२२] योगयुक्तं तत्त्वं निगयेत, एतच्च प्रतिपादितम् । योगदर्शनसूत्रेषु, धर्मधर्मिविचारके ॥१९४॥ द्रव्यपर्यायतश्चैव, तथोभयस्वरूपता । किं वोत्पादव्ययेनैवं, युक्तं ध्रौव्यं च वस्तुकं ॥१६५ भावार्थस्तादृशश्चैव, सूक्ष्मबुद्ध या विचारणे । भिन्नता तादृशी ज्ञेया, यागे सांख्यानुसारिता ॥ ऋतेश्च चित्तशक्ते, भावाश्च परिणामिनः । सत्सिद्धान्तं समालम्ब्य, परिणामत्ववादता ॥१६७ अवस्था परिणामस्य, धर्मलक्षणके च वै। उपयोगे जडेऽर्थे च, प्रकृतौ च विधीयते ॥१९॥ पुरुषेषु च तन्नैवं, लेशमात्रं तु मन्यते । जैनदर्शनशास्त्रेषु, सर्वे च परिणामिनः ॥१६॥ भावा भवन्ति सर्वत्र, सर्वज्ञाऽज्ञासमश्रयात् । उत्पादव्ययरूपस्य, पर्यायस्योपयोगता ॥२०॥ जडचेतनतत्त्वेषु, द्वयेष परितन्यते । तादृग भिन्नत्वसत्त्वेऽपि तयो योश्च दर्शने २०१ परिणामत्ववादस्तु, कथंचिदेकरूपकः । अनेकान्तिकसिद्धान्तसमाश्रये न दूषणम् ॥२०२॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy