________________
[ ६०२ ]
योग
सर्वाक्रिया तु विज्ञेया, योगात्मिका च सर्वथा । निरवद्या च निष्पापा, मोक्षदा सा क्रिया मता ॥ १७ अल्पज्ञानां मते सर्वमपूर्ण परिदृश्यते । जैनयोगे तु ज्ञातव्यं, प्रमाणपरिपूर्वकम् || १८ || सूत्रैकादशपर्यन्तं रोधव्याः पञ्चवृत्तयः । निरूपणं च तासां वै सूत्रभाष्ये यथोचितम् |१६| वृत्तीनां पञ्चभेदास्तु, दृष्टव्या नैव तात्त्विकाः । स्वेच्छायाः परिणामस्तु, मुख्यतः कारणं भवेत् २० विकल्पस्मृतिनिद्राख्या:, यथार्धेत र भेदजाः । द्विरूपा परिज्ञातव्याः, समावेशो विचार्यते ॥ २१ ॥ प्रमाणे चाप्रमाणे च सर्ववृत्तिप्रवेशनम् । वास्तविक्याः प्रमाणेषु, इतरस्या विपर्यके ॥२२॥ अतो द्विभेदकर्त्तव्ये, सूत्रे च लघुता भवेत् । लघुसूत्रं परित्यज्य, गुरुत्वे न हि विज्ञता ॥२३॥ काञ्चिद्विशेषतां प्राप्य, पञ्चता यदि मन्यते । क्षयोपशमवैचित्र्याद् भेदाऽसंख्यमवाप्यते ||२४|| वस्तूनां सर्वथाऽभावे, शब्दज्ञानबलेन वै । यो बोधः परिजायेत, यथा खपुष्पकं किल ॥२५॥