SearchBrowseAboutContactDonate
Page Preview
Page 626
Loading...
Download File
Download File
Page Text
________________ [ ५६०] योगकीदृशी सुखता तत्र, इति वक्तुं न शक्यते । उपमाऽभावता तत्र, अतो न प्रतिपाद्यते ॥२४६॥ नालिकेरीयद्वीपस्था, जनोऽपि दैवयोगतः । समागतो नगर्या च, प्रचुरा यत्र भोज्यता ॥२४७॥ सुखादु तत्र मिष्टान्नं, नैकविधं च विद्यते । नैके जनाश्च भुक्त्यर्थं, तत्रैव समुपस्थिताः ॥२४॥ केनचिच्च दयाभावाद्, भुयत्तथं स निमन्त्रितः । कुक्ष्यवगाहपर्यन्तं, यथेष्टं च भुनक्ति सः ॥२४६॥ आगतः स्वगृहे भुक्त्वा, पुत्रादिकैश्च पृश्यते । भवान् कुत्र गतो यद्वा, किं भुक्तं तन्निगद्यताम् ॥ नालिकेरं विना नैव, किमप्यन्यं च विद्यते । ज्ञाप्यते च कया रोत्या, इति चिन्तातुरो महान् । यावन्मौनं धृतं तेन, तावत्पुनश्च पृच्छ्यते । स्वादितं वस्तुतत्त्वं च, ज्ञापितं नैव शक्यते २५२ तथा मोक्षसुखं नैव, ज्ञापितं शक्यते जनः । संसारे तादृशं वस्तु, न विद्यते कदाचन ॥२५॥ सादृश्याऽभावतः तद्धि उपमितं न शक्यते । उपमानादितश्चैव, यद्युपमेयके गुणाः ॥२५४॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy