________________
-प्रदीप
[५८६]
इत्यादि बालचापल्यमज्ञानिनां च ज्ञायताम् ॥२३७॥ गुणानां समुच्छेदश्च, यदि मोक्षो निगद्यते । गुणहीनं शिवं चैष, अभिलषति को जडः ॥२३॥ जडत्व यदि मुक्तौ चेत्तदा शृगालता वरा । कदाचिज्ज्ञानमात्रा च, तत्रापि प्रविलोक्यते ॥२३६ अतः प्रोक्तं मल्लिषेणसूरिभिःवरं वृन्दावने रम्ये, क्रोष्टुत्वमभिवाञ्छितुम् । न तु वैशेषिकों मुक्ति, गौतमो गन्तुमिच्छति २४० गुणशून्यश्च मोक्षश्चेत्कथं संसारतां त्यजेत् । योगाङ्गपालने कष्ट, कथं त्वया विधीयते ॥२४॥ चार्वाकसहशैर्भावैः सुखेन परिजीव्यताम् । कथं कारं च वैराग्यं, ब्रह्मचर्यं च धार्यते ॥२४२॥ अतो मातृमुखा एते, युक्तिविकलभाषिणः। . तेऽपि न योगयोग्याः स्युरिति सर्व व्यवस्थितम् ॥ सांख्ययौद्धादिकाः सर्वे, मुक्तिसुखविहीनकाः । सम्यग्दर्शनहीनास्ते, प्राप्नुवन्ति कथं सुखम् ॥२४४ सवेद्य योगिनामेव, परेषां श्रुतिगोचरम्। .... उपमाऽभावतो व्यक्तमभिधातुं न शक्यते ॥२४५