________________
-प्रदीप
[ ५८५ ]
बादरकाययोगं च, निरुणद्धि ततः परम् । सति तस्मिंश्च सूक्ष्मयोगस्य रोद्धुमशक्यतः ॥ २०३ धावन् सन् नरो नैव, वारयति च वेपथुं । बादरयोग सर्वस्य, निरोधानन्तरं तथा ॥ २०४॥ सूक्ष्मेण काययोगेन, सूक्ष्मौ वाङ्मानसौ किल । निरुणद्धि चतौ योगी, सूक्ष्मक्रियांमनैवृति ॥ २०५ ॥ तृतीयं शुक्लध्यानं तत्स्वात्मनैव करोति सन् । सूक्ष्मकायिकयोगं च निरुणद्धि च केवली ॥ २०६ ॥ चतुर्थशुक्लध्यानं च, आविर्भवेदयोगके ।
9
अस्यान्ते चैव क्षीयन्ते, चत्वार्यचातिकानि च २०७
लघुपञ्चकवर्णोत्थोच्चारणकालतुल्यकम् ।
कालमवाप्य शैलेशीं, युगपत्क्षपयेत् खलु ॥२०८॥ वेद्यायुर्नामगोत्राणि, परितः परिनाशयेत् । औदारिकं च तैजस्यं, कार्मणं भवमूलकम् ॥ २०६॥ त्यक्त्वेह ऋजुश्रेण्यैव, याति लोकान्तकं खलु । एकेन समयेनैव कर्त्तव्यो नात्र संशयः ॥ २९०॥ ननु चोपरि गच्छन् सन् लोकान्तादपि चोर्ध्वकम् । गच्छति च ततः किं न, देहत्यागभूमेरधः ॥२११॥