________________
-प्रदीप
[ ५८३ ]
प्रयोजनस्य राहित्याद् योगिना न वितन्यते ॥ १८७॥ काययोगस्य व्यापृतिः, केवलैव तदा भवेत् । आद्याष्टमक्षणे चौदारिककायस्य योगता ॥ १८८ ॥ द्वितीयषष्ठकाले च पुनरौदारिकं ततः । वहिष्ट्वगमनेनैव, कार्मणवीर्य स्पन्दतः ॥ १८ ॥ औदारिकेन कार्मण्ये, मिश्रता प्रविमन्यते । औदारिकत्वकार्मणमिश्रयोगो निगद्यते ॥ १६० ॥
तृतोय चतुर्थे चैव पञ्चमे समये किल । कार्मणयोगता सा च केवलैव निगद्यते ॥१६१ ॥
भावार्थ :
-
औदारिकाद् बहिर्वहुतरप्रदेशव्यापृतेः । असहायक कार्मण्ययोग एवावतिष्ठते ॥ १६२॥
तथा चोक्तं योगशास्त्रे :
औदारिकप्रयोक्ता, प्रथमाष्टसमय - रसाविष्टः । मिथौदारिकप्रयोक्ता, सप्तमषष्ठदितीयेषु ॥ १६३॥
१ सप्तमे २ कार्मणस्य
-