SearchBrowseAboutContactDonate
Page Preview
Page 616
Loading...
Download File
Download File
Page Text
________________ योग-- [५८०] तस्वरूपविज्ञानार्थ, स्पष्टरूपं निगद्यते। स्वच्छचित्तेन श्रोतव्या, तृतीयध्यानकालता ॥१६३॥ आयुष्ककर्मणां यावस्थिति: शेषा च तावती। कर्मणो वेदनीयस्य, यदि स्याच्च तदा तथा ॥१६४॥ आरभते तृतीयं तदथायुःस्थितिकस्य वै। सकाशाच्च द्राधीयसी, स्थितिश्च वेदनीयके १६५ स्थितिरसादिवस्तूनां, घाताद्यर्थं तदा खलु। समुद्धातं करोत्येव, सर्वज्ञो भगवान् तदा ॥१६६॥ तथा च प्रोक्तं योगशास्त्रे-- केवलिनः पुनर्यस्य, कर्म भवत्यायुषोऽतिरिक्ततरम् । स समुद्घातं भगवानथ, गच्छति तत्समीकर्तुम् ॥ समुद्घातस्य शब्दाथैः, स्पष्टरूपेण कथ्यते । अपुनर्भावताद्योतिसंशब्दः परिकीत्तितः ॥१६॥ उत्प्राबल्यार्थके चेब, हननं घातरूपकम् ॥ तच्च देहबहिर्जीवप्रदेशस्य निःसारणम् ॥१६॥ १ अथवाऽऽयुष्कर्म
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy