________________
-प्रदोप
[५७६] सर्वातिशयतत्त्वानां, श्रीवीतरागस्त्रोत्रके । स्वरूपं विस्तरेणैव कथितं परिज्ञायताम् ॥१५॥ स्वरूपज्ञानलिप्सुभिः, स ग्रन्थः प्रविलोक्यताम् । ग्रन्थवृद्धिभयेनैव, अत्र न प्रतिपाद्यते ॥१५६॥ वाग्गुणाः पञ्चविंशच, जायन्ते घातिनाशतः । अष्टौ च प्रातिहार्यादिगुणावलिविराजते ॥१५७॥ तादृशी खलु शक्तिश्च, तोर्थङ्करेषु जायते । अन्येषां तादृशी गुणावलिन प्रकटीयते ॥१५८॥ क्षायिकाश्च गुणाः सर्वे, केवलिषु भवन्ति वै। ततोऽघातिविनाशेन, सिद्धा भवन्ति शाश्वताः॥१५६ प्रोक्तं योगशास्त्रेतीर्थङ्करनामसंज्ञं न यस्थ कर्मास्ति सोऽपि
योगवलात् । उत्पन्नः केवलः सन् सत्यायुषि बोधयत्पुर्वीम् ।१६०१ सम्पन्नकेवलज्ञानदर्शनोऽन्तमहूर्तशेषायुः । योगी चार्हति ध्यानं, तृतीयमपिऽ कर्तुमचिरेण ॥ सर्वे च योगिनो ध्यानं, चाविशेषेण चान्यथा । आरभन्ते तृतीयं च, विशेषमुत चास्ति वै ॥१६२॥