SearchBrowseAboutContactDonate
Page Preview
Page 602
Loading...
Download File
Download File
Page Text
________________ [ ५६६ ] योग चतुर्थशुक्लध्यानस्वरूपम् — शैलेशीं च दशां प्राप्ताः, योगत्रयविहीनकाः । पञ्चहूस्वस्वराणामुच्चारणकालसादृशम् ॥४३॥ तावत्समयमानं यत्तद्ध्यानं प्रविधीयते । समुच्छिन्न क्रियाऽनिवृत्त्याख्यं ध्यानं चतुर्थकम् ॥४४ सिंहावलोकन्यायेन, आद्ये द्व े शुक्लध्यानके । लक्षणगर्भितैः श्लोकः, स्वरूपं प्रविचार्यते ॥ ४५ ॥ पूर्वगतेषु भङ्गिकश्रुतानुसारतस्तथा । अर्थव्यञ्जनयोगान्तराणां च यत्र संक्रमः ॥४६॥ तत्र निरोधकर्त्तव्ये, प्रथमं परिकीर्त्तितम् । उत्पादव्ययभाव्यादि, पर्यवस्य हि चैकतः ॥४७॥ पर्याये निष्प्रकम्पत्व पूर्वश्रुतानुसारिणा । चेतसा चिन्तनं चैव, शुक्लध्यानं द्वितीयकम् ॥४८॥ तात्पर्यार्थः: आद्यद्वयस्य शुक्लस्य एकद्रव्यं हि चाश्रयः । पूर्वधरेषु चाद्यस्य, ध्यानद्वयस्य सम्भवः ॥ ४६ ॥ १ एकस्मिन्
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy