________________
योग
[५६०]
शैलेशीमपि चावस्थामन्यत्रनैव प्राप्नुयात् । विना केवलज्ञानेषु, इति सर्व व्यवस्थितम् ॥५२८॥
॥इति ॥ शास्त्रविशारदजैनाचार्य जैनसाहित्यधर्मोद्धारकदेशिविदेशिविद्वजनानेकराजन्यप्रतिबोधक ज्ञानप्रचारकानेकसाहित्यग्रन्थनिर्मापक सूरिचक्रचक्रवर्तिशासनसम्राट् जङ्गमयुगप्रधानपरमाराध्यदेवपूज्यपादसाधुजनवन्दनीय श्रीविजय धर्म सूरि शिष्येण न्यायविशारद न्यायतीर्थोपाध्यायमङ्गलविजयेनविरचिते योगप्रदीपे ध्यानाख्यसप्तमयोगान्तर्गत धर्मध्यान पिंड स्थादिध्यानचतुष्कवर्णननामाएकोनविंशतितमप्रकाशः
समाप्तः॥