________________
-प्रदीप
जिनेन्द्रप्रति मारूपमपिनिर्मलमानसः । निर्निमेषदृशाध्यायन् रूपस्थभ्यानवान् भवेत् ॥५०२ योगी ह्याभ्यासयोगेन, तन्मयत्वमुपागतः । सर्वज्ञीभूतमात्मानमवलोकयति स्फुटम् ॥५०३॥ सर्वज्ञो भगवान्योऽयमहमेवास्मि सध्रुवम् । एवं तन्मयतां यातः सर्ववेदीति मन्यते ॥ ५०४ ॥ वीतरागो विमुच्येत, वीतरागं विचिन्तयन् । रागिणं तु समालय, रागी स्यात्क्षोभणादिकृत् ॥ येन येन हि भावेन युज्यते यंत्रवाहकः ।
"
तेन तन्मयतां याति विश्वरूपो मणिर्यथा ॥ ५०६ ॥ नासध्यानानि सेव्यानि, कौतुकेनापि किन्त्विह । स्वनाशायैव जायन्ते, सेव्यमानानि तानि यत् ५०७ सिध्यन्ति सिद्धयः सर्वाः, स्वयं मोक्षावलम्बिनाम् । सन्दिग्धा सिद्धिरन्येषां स्वार्थभ्रं शस्तु निश्चितः ५०८
॥ रूपातीतस्वरूपम् ॥
[ ५५७ ]
अमूर्त्तस्य चिदानन्दरूपस्य परमात्मनः । निरञ्जनस्य सिद्धस्य, ध्यानं स्याद्रूपवर्जितम् ॥५०६ ॥