SearchBrowseAboutContactDonate
Page Preview
Page 593
Loading...
Download File
Download File
Page Text
________________ -प्रदीप जिनेन्द्रप्रति मारूपमपिनिर्मलमानसः । निर्निमेषदृशाध्यायन् रूपस्थभ्यानवान् भवेत् ॥५०२ योगी ह्याभ्यासयोगेन, तन्मयत्वमुपागतः । सर्वज्ञीभूतमात्मानमवलोकयति स्फुटम् ॥५०३॥ सर्वज्ञो भगवान्योऽयमहमेवास्मि सध्रुवम् । एवं तन्मयतां यातः सर्ववेदीति मन्यते ॥ ५०४ ॥ वीतरागो विमुच्येत, वीतरागं विचिन्तयन् । रागिणं तु समालय, रागी स्यात्क्षोभणादिकृत् ॥ येन येन हि भावेन युज्यते यंत्रवाहकः । " तेन तन्मयतां याति विश्वरूपो मणिर्यथा ॥ ५०६ ॥ नासध्यानानि सेव्यानि, कौतुकेनापि किन्त्विह । स्वनाशायैव जायन्ते, सेव्यमानानि तानि यत् ५०७ सिध्यन्ति सिद्धयः सर्वाः, स्वयं मोक्षावलम्बिनाम् । सन्दिग्धा सिद्धिरन्येषां स्वार्थभ्रं शस्तु निश्चितः ५०८ ॥ रूपातीतस्वरूपम् ॥ [ ५५७ ] अमूर्त्तस्य चिदानन्दरूपस्य परमात्मनः । निरञ्जनस्य सिद्धस्य, ध्यानं स्याद्रूपवर्जितम् ॥५०६ ॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy