SearchBrowseAboutContactDonate
Page Preview
Page 592
Loading...
Download File
Download File
Page Text
________________ योगगुरूपदेशतो ज्ञेयं सिद्धचक्र विचिन्तयेत् ॥४६३॥ पिण्डस्थ ध्यानस्वरूपम् । शिवश्री सम्मुखीनस्य विध्वस्ताखिल कर्मणः । चतुर्मुखस्य सम्पूर्ण भुवनाभयदायिनः ॥४६४॥ चन्द्रमण्डलसादृश्यच्छत्रत्रितयशोभितः। लसद्भामण्डलाभोग विडम्बितविवस्वतः ॥४६॥ दिव्यदुन्दुभिः निः स्वानगीतसाम्राज्यसम्पदः। रणद्विरेफझङ्कार मुखराशोकशालिनः ॥४६६॥ सिंहासननिषण्णस्य वीज्यमानस्य चामरैः॥ देवासुरशिरोरत्नदीप्रपादनखातेः ॥४६७॥ दिव्यपुष्पोत्कराकीर्णा सङ्कीर्णपरिषद्भुवः । उत्कन्धरै गाकुलैः पीयमानकलध्वनेः ॥४६॥ शांतवैरेभसिंहादि समुपासितसन्निधेः। प्रभोदिव्यसभास्थस्यमुख्यतःपरमेष्ठिनः ॥४६६॥ रागद्वेषमहामोहविकारैरकलङ्कितम् । शान्तं कान्तं मनोहारि सर्वलक्षणलक्षितम् ॥५०० तीर्थिकैरपरिज्ञात योगमुद्रामनोरमम् । अक्ष्णोरमन्दमानन्दं निःस्यन्दं दददद्भुतम् ॥५०१॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy