________________
-प्रदीप
[५५५] m mmmmmmmmmmmmmmmmmmmmmmmmmmmmm
mmmmmmmmmmmmmmm
निरूपयति पत्रेषु वर्णानेताननुक्रमम् ॥४८॥ भीषणाः सिंहमातङ्गरक्षः प्रभृतयः क्षणात् । शाम्यन्ति व्यन्तराश्चान्ये ध्यानप्रत्यूहहेतवे ॥४८॥ मंत्रप्रणवपूर्वोऽयं फलमैहिकमिच्छुभिः । ध्येयः प्रणवहीनस्तु निर्वाणपदकांक्षिभिः ॥४८॥ ॐ नमो अरिहंताणं । नमो अरिहंताणं । चिन्तयेदन्यमप्येनं मन्त्रं कर्मोघशान्तये ॥ स्मरेत्सत्त्वोपकाराय विद्यां तां पापभक्षिणीम्॥४६० ऋषभादिवर्धमानेभ्यो नमः । पापभक्षिणीमिति । ॐ अर्हन् मुखकमलवासिनि पापात्मक्षयंकारि श्रुतज्ञानज्वालासहस्र ज्वलिते सरस्वति मा पापं हन हन दह दह क्षाँ क्षीर् क्षौ क्षाक्षीरवरधवले अमृत सम्भवे व वँ हूँ हूँ स्वाहा इत्येवं लक्षणम् ॥ प्रसीदति मनः सयः पापकालुष्यमुज्झति । प्रभावातिशयादस्याः ज्ञानदीपः प्रकाशते ॥४६१॥ ज्ञानवादिभिः समाम्नातं वज्रस्वाम्यादिभिः स्फुरत् विद्यावादात्समुद्धृत्य बीजभूतं शिवः श्रियः ॥४६२ जन्मदाह हुताशस्य प्रशान्तनववारिदम् ।