________________
[५५४]
योगॐ नमो पण्णसमणाणं। ॐ नमो आगासगामोणं। ॐ सों सों श्री ही धृतिकीर्तिबुद्धिलक्ष्मी स्वाहा । इति पदैवलयं पूरयेत्, पञ्चनमस्कारेण पञ्चाङ्ग लीन्यस्तेन सकली क्रियते। ॐ नमो अरिहंताणं हाँ स्वाहा । अङ्ग ष्ठे । ॐ नमो सिद्धाणं हो स्वाहा । तर्जन्यां । ॐ नमो आयरियाणं हु स्वाहा । मध्यमायाम् ॥ ॐ नमो उवज्झायाणं है स्वाहा । अनामिकायाम् ॥ ॐ नमो लोए सव्वसाहूणं ही स्वाहा कनिष्ठायाम् एवं वारत्रयमङ्ग लीषु विन्यस्य मस्तकोपरि पूर्वदक्षिणापरोत्तरषु भागेषु विन्यस्य जपं कुर्यात् ॥ अष्टदलाम्बुजे ध्यायेदात्मानं दीप्रतेजसम् । प्रणवाद्यस्य मन्त्रस्य वर्णान्पत्रे यथाक्रमम् ॥४८४॥ पूर्वाशाभिमुखः पूर्वमधिकृत्यादिमण्डलम् । एकादशशतान्यष्टाक्षरं मन्त्रं जपेत्ततः ॥४८५॥ पूर्वाशानुक्रमादेवमुद्दिश्यान्यदलान्यपि । अष्टरात्र जपेद्योगी सर्वप्रत्यूहशान्तये ॥४८६॥ अष्टराने व्यतिक्रान्ते क्रमस्यास्यप्रवर्तिनः ।