________________
- प्रदोप
हीँ ॐ ॐ सो अहम्ली हँ ॐ ॐ ह्रीँ कामधेनुमिवाचिन्त्यं फलसम्पादनक्षमाम् ॥ अनवद्यां जपेद्विद्यां गणभृद्वदनोद्गताम् ||४८१ ॥ विद्या - ॐ जोग्गे मग्गे तच्चे भूए भविस्से अन्ते
[ ५५३ ]
पक्खे जिणपार्श्वे स्वाहा ॥
षट्कोणेऽप्रतिचक्र फडिति प्रत्येकमक्षरम् | सव्ये न्यसेद्विचक्राय स्वाहा बाह्य ऽपसव्यतः ॥४८२ भूतान्तं बिन्दुसंयुक्तं तन्मध्ये न्यस्य चिन्तयेत् । नमो जिणाणमित्याद्ये रों पूर्वैर्वेष्टयेद्बहिः ॥४८३॥ ॐ नमो जिणाणं । ॐ नमो ओहिजिणाणं । ॐ नमो परमोहि जिणाणं । ॐ नमो सव्वोसहि जिणाणं । ॐ नमो अनन्तोहिजिणाणं । ॐ नमो कुटुबुद्धीणं । ॐ नमो पदानुसारिणं । ॐ नमो सम्भिन्नसो आणं । ॐ नमो उज्जुमईणं । ॐ नमो विपुलमईणं । ॐ नमो चाउद्दसपुवीणं । ॐ नमो दसपुव्वीणं । ॐ नमो अहं गमहानिमित्तकुसलार्ण ।
1
ॐ नमो विउब्वणइड्डि पत्ताणं ।
ॐ नमो विज्जाहराणं । ॐ नमो चारणाणं ।