SearchBrowseAboutContactDonate
Page Preview
Page 589
Loading...
Download File
Download File
Page Text
________________ - प्रदोप हीँ ॐ ॐ सो अहम्ली हँ ॐ ॐ ह्रीँ कामधेनुमिवाचिन्त्यं फलसम्पादनक्षमाम् ॥ अनवद्यां जपेद्विद्यां गणभृद्वदनोद्गताम् ||४८१ ॥ विद्या - ॐ जोग्गे मग्गे तच्चे भूए भविस्से अन्ते [ ५५३ ] पक्खे जिणपार्श्वे स्वाहा ॥ षट्कोणेऽप्रतिचक्र फडिति प्रत्येकमक्षरम् | सव्ये न्यसेद्विचक्राय स्वाहा बाह्य ऽपसव्यतः ॥४८२ भूतान्तं बिन्दुसंयुक्तं तन्मध्ये न्यस्य चिन्तयेत् । नमो जिणाणमित्याद्ये रों पूर्वैर्वेष्टयेद्बहिः ॥४८३॥ ॐ नमो जिणाणं । ॐ नमो ओहिजिणाणं । ॐ नमो परमोहि जिणाणं । ॐ नमो सव्वोसहि जिणाणं । ॐ नमो अनन्तोहिजिणाणं । ॐ नमो कुटुबुद्धीणं । ॐ नमो पदानुसारिणं । ॐ नमो सम्भिन्नसो आणं । ॐ नमो उज्जुमईणं । ॐ नमो विपुलमईणं । ॐ नमो चाउद्दसपुवीणं । ॐ नमो दसपुव्वीणं । ॐ नमो अहं गमहानिमित्तकुसलार्ण । 1 ॐ नमो विउब्वणइड्डि पत्ताणं । ॐ नमो विज्जाहराणं । ॐ नमो चारणाणं ।
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy