SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ -प्रदीप [२३] सर्वेषां सार्वभौमानां, ब्रह्मचर्य समाधिदम् । शुद्ध हृदिस्थितं येषां, नमस्तेभ्यस्सहस्रशः ॥८॥ इन्द्राः संसदितिष्ठन्ति, वन्दित्वा ब्रह्मचारिणः । पूज्याः सर्वेऽपि बोधव्याः,महाप्रभाव शालिनः॥८६॥ यदसाध्यहि कार्यतत्, कुर्वन्तिते महात्मनः । सीता सुदर्शनादीनां, दृष्टान्तः परिभाषितः॥१०॥ सिंह राक्षस नागाश्च, मयोपद्रवकारिणः । सर्वेते नम्र संभूताः, बह्मचर्य प्रभावतः ॥९॥ परत्र देवलोकादौ, गतास्ते ब्रह्मचारिणः । मनुष्यत्वं ततः प्राप्य, गन्तारः परमं पदम् ॥१२॥ परिग्रह स्वरूपं ममेति ममता भावः, प्रोक्तः परिग्रहो जिनः । मूर्छा लोभादयश्चैव, पर्यायाः परिकीर्तिता ॥३॥ सर्वेषामपि पापानां, लोभोहि मूलकारणम् । विडंवितं जगद्यन, ग्रहाणामधिकोग्रहः ॥४॥ समुद्रस्यान्तिमं वारि, दैवशक्त्यावगाहते । नतु लोभ समुद्राम्भः, कदाचिदपि गाहते ॥६॥ १ स्वयंभूरमणसमुद्रः।
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy