________________
-प्रदीप
[५५१] शतानि त्रीणि षड् वर्ण, चत्वारि चतुरक्षरम् । पञ्चायण जपन् योगी चतुर्थफलमश्नुते ॥४६८॥ अरहंत-सिद्ध-अरिहंत । पञ्चावर्णमकारमेव । प्रवृत्तिहेतुरेवैतदमीषां कथितं फलम् । फलं स्वर्गापवर्गातु, वदन्ति परमार्थतः ॥४६॥ पञ्चवर्णमयीपञ्चतत्त्वाविद्योद्धृता श्रुतात् । अभ्यस्यमानासततं, भवक्लेशं निरस्यति ४७० हाँ ही हूँ हौ हः असिआउसा नमः । मङ्गलोत्तमशरणपदान्यव्यग्रमानसः । चतुःसमाश्रयाण्येव, स्मरन्मोक्षं प्रपद्यते ॥ ४७१॥ चतुर्मङ्गलं चतुरुत्तमं चतुः शरणं । अरिहंतसिद्ध साधुधर्मसमाश्रयाणि । मुक्तिं सौख्यप्रदां ध्यायेद्विद्यापश्चदशाक्षराम् । सर्वज्ञाभं स्मरेन्मंत्रं, सर्वज्ञानप्रकाशकम् ॥४७२॥ ॐ ह्रीं श्रीं अहं नमः। अस्य प्रभावसामर्थ्य, कैश्चिद्वक्तुं न शक्यते । विना सर्वज्ञं देवं च कुत्रचित्कर्हि चित्खलु ॥४७३॥ पञ्चवर्ण स्मरेन्मन्त्रं, कर्मनिर्मूलनाशकम् ।