________________
योग
[५५०] सिद्धादिकं चतुष्कं च, दिग्दलेषु यथाक्रमम् । चलाफ्दं चतुष्कं च, विदिग्दलेषु चिन्तयेत् ॥४६० मोक्षलक्ष्मी च संप्राप्ताः, अत्र ध्यानिमहाशयाः। मन्त्रराजमिदं ध्यात्वा, वैमानिकी गतिं गताः ४६१ महात्म्यमस्य सम्पूर्ण योगिभिनव कश्यते । अनभिज्ञो जनो वक्त, शक्नोति न कदाचन ४६२ अयमेवहि संसारे, दुःखितानां च षान्धवः । अमुत्यक्त्वा च जीवानां, नाऽभ्योऽस्तिकरुणापरः सम्पूर्णकष्टपाताले, अटत्संमृति सागरे । अनेनैव जगत्सर्वमुद्धत्य नीयते शिवे ॥४६४॥ कृत्वा पापसहस्राणि, हृत्वा जन्तुशतानि च । अमु मंत्रं समाराध्य, तिर्यञ्चोऽपि दिवं गताः ४६५ अष्टोत्तरशतं ह्यस्य, त्रिशुध्या चिन्तयन्मुनिः । भुञ्जानोऽपि चतुर्थस्य प्राप्नोति निर्मलं फलम् ४६६ गुरुपञ्चकनामोत्था, विद्या तु षोडशाक्षरा । जपञ्शतद्वयं तस्या चतुर्थस्थाप्नुयात्फलम् ॥४६७॥ विद्याभिधानम्अरिहंत-सिद्ध-आयरिय-उवज्झाय-साहु ।