SearchBrowseAboutContactDonate
Page Preview
Page 585
Loading...
Download File
Download File
Page Text
________________ -प्रदोप [५४६]. प्रचाव्यमानसंल्लक्ष्यादलक्ष्ये दधतः स्थिरम् । ज्योतिरक्षयमत्यक्षमन्तरुन्मीलति क्रमात् ॥४५१॥ तथा हृत्पद्ममध्यस्थं, शब्दब्रह्म कहेतुकम् । अज्झलेनैव संवीतं, वाचकं परमेष्ठिनः ॥४५२॥ मस्तकस्थितचन्द्रांशुकलामृतरसान्वितम् । कुम्भकैः प्रणवं ध्यायेन्महामन्त्रस्वरूपकम् ॥४५३॥ पीतं च स्तम्भकार्येषु, अरुणं वश्यकृत्यके । क्षोभणे विद्यु ताकारं, श्यामं विद्वेषकार्यके ॥४५४ चन्द्रकान्तिसहग रूपं कर्मनाशे च चिन्तयेत् । प्रणवं भिन्नकार्येषु चिन्तनीयं तु सम्मतम् ४५५ यद्यपि कर्मघातार्थियोगिनां चन्द्ररूपकम् । प्रणवं चिन्तनं प्रोक्तं, ध्यानिनं उपरिस्थितम् ॥४५६ तथापि द्रव्यक्षेत्रादि, सामग्रीवशतः किल । पोतादिवर्णरूपेण, ध्यानं कर्तुं मनहकम् ॥४५७॥ पुण्यरूपमिदं मंत्रं, जगत्रयेषु पावनम् । योगो तु शुद्धरूपं हि, पञ्चपरमेष्टिनं स्मरेत् ४५८ अष्टदलं सिताम्भोजे कर्णिकायां कृतस्थितिम् । आद्यं सप्ताक्षरं मंत्रं, पवित्रं परिचिन्तयेत् ॥४५६॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy