________________
- प्रदीप
[ ५४७ ]
पङ्कजदलमध्येषु, ध्यायति चाजवर्णकान् । नष्टपदार्थबोधं तु, ध्यातुः संपद्यते क्षणात् ॥४३३ ॥ सर्वमन्त्रपदाधीशं, समग्रतत्त्वस्वामिनम् । आद्यन्तमन्त्रभेदेन, अज्मलेन समुद्भवम् ||४३४॥ ऊर्ध्वाऽधोरेफ सम्बन्धं, हकारं बिन्दुलाञ्छितम् । अनाहतेन संयुक्तं, तत्त्वं श्रीमन्त्रराजकम् ॥ ४३५॥ देवासुरैर्नतं तत्त्वं, स्वाज्ञानध्वान्त भास्करम् । ध्यायन् शिरःस्थचन्द्रांशुकलयाक्रान्तदिङ्मुखम् ४३६ बुद्ध केचिद्धरिं केचित्केचिदजं महेश्वरम् । शिवं सार्वं तथेशानं, तं वर्ण कथयामि वै ॥४३७॥ अर्हमित्यक्षरं प्राणप्रान्त संस्पर्शिपावनम् ।
ह्रस्वं दीर्घप्लुतं सूक्ष्ममतिसूक्ष्मं ततः परम् ॥४३८ ग्रन्थोंश्च दारयन्नाभि, कन्द हृद् घण्टिकादिका । सुसूक्ष्मध्वनिना मध्य, मार्गस्थं यं स्मरेत्ततः ॥४३६ पश्चात्तत्रान्तरात्मानं, प्लाव्यमानं विचिन्तयेत् । बिन्दु तप्तकला निर्यत्क्षीरगौरामृतोर्मिभिः ॥ ४४० ॥ ततः सुधासरः सूतषोडशाज्जद लोदरे ॥ स्वात्मानं स्थाप्य पत्रेषु, विद्यादेवीश्च षोड़श ४४१ ॥