________________
-प्रदीप
[५४१] एकेन्दियत्वकार्मुकः, प्राणांश्च शतशो हरेत् । पञ्चेन्द्रियत्वधानुष्कः, किं किं कार्य न तन्यते ३८२ अप्रमादत्ववज्रण, मोहमल्लस्य ताडनात् । ज्ञानी स्वात्मपदं प्राप्य, चिदानन्देन शोभते ३८३ सर्वभ्रान्तिविनाशश्च, ज्ञानोद्योतेन जायते । विषयभ्रमजालश्च, ज्ञानिनामपि मोहयेत् ॥३८४॥ स्वविलासं परिदय, असत्यकुम्भितां भजेत् । इन्द्रजाला समां तां च, मत्वा तस्यां न मोदते ३८५ चर्माच्छादितवामा सा मूत्रपुरीषभाजनम् । कामकोटसमाकूला, तां च त्यागी परित्यजेत् ३८६ कुचफलस्य काठिन्यं, विशालपरिराजता । हासपुष्पपल्लवौष्ठप्रियासु विषाल्लता ॥३८७॥ । विषयत्यागभावेन, सर्व त्यक्तं समाधिना । नदीतरणताऽभ्यास, विनोदधिर्न तोर्यते ॥३८८॥ लालामिश्रितमस्थित्वलेहनं श्वा करोति वै । तथा विषयभोगेषु, मोदते जडभृजनः ॥३८६॥ दुर्दम्यदलनार्थ तु. यत्नं करोतु सर्वदा।। स्वान्तजयेन जीतं तदिन्द्रियमिति मन्यताम् ३६०