________________
[५४२]
योगविषयग्रामसीमायाँ, स्वेच्छाचारी च गच्छति । जिनाज्ञांकुशतां धृत्वा, कुर्यान्मनोगजं वशम् ३६१ बाह्यपदार्थजालेषु, चित्तं भ्राम्यति सर्वदा। स्वस्मिन्नात्महितं नैव, पश्यति मूढ़मानुषः ॥३६२ मृगतृष्णा समा ज्ञेया, विषयवासना खलु। तदुपेक्षा च कर्त्तव्या, ज्ञानिना ज्ञानचक्षुषा ३६३ प्रियाप्रियकुलाचारः, रुचिपूर्वो न धार्यताम् । अङ्गजा वल्लभा पुत्राः, स्वकीयत्ववहिमुखाः ३६४॥ यथा पुत्रादिस्वोयाश्च, यूकादिकास्तथा न किम् । अतो नैव स्वकीयास्ते, परकीयाः परे न वै ॥३९॥ एक एव समुत्पन्नः, एक एव विपद्यते । न स्वीयाः परकीया नो, अतः सर्व विभाव्यताम् ३६६ धर्मध्यानप्रसङ्गन, समताज्ञा विलोकिता। साम्यभावं विना दृष्ट्वा, ध्यानं कत्तुं न शक्यते३९७ समताभावप्राधान्यं, जिनाज्ञासु विलोक्यताम् । अतोहि समता रूपं, यत्किञ्चित्प्रविचारितम् ३६८ धमेध्यान समाश्रित्य, ये भव्याः शुद्धचेतसा । संसारसागरं शीघ्र, तरन्ति ते महाशयाः ३६६
धाम