SearchBrowseAboutContactDonate
Page Preview
Page 576
Loading...
Download File
Download File
Page Text
________________ [५४०] योगयदा तु चित्तचाञ्चल्यं, तदा सुखं न प्राप्यते । यत्रैव स्थिरतावामः, तदा सुखं समीपगम् ॥३७४॥ स्वान्ते वचसि काये च, स्थिरता पूर्णरूपतः । यस्य तस्यैव साम्राज्यं, ग्रामेऽरण्ये दिवानिशि ३७५ इन्द्रियवश्यतां हीरुक, कषायविजयोनहि । अत इन्द्रियताधीने, कर्तव्ये सहजं सुखम् ॥३७६॥ स्वाकार्यपरिकर्तव्ये, परसुखं न गण्यते । प्रीतिर्न केनचित्साकं, इन्द्रियं दुर्जनो भजेत् ॥३७७॥ न धर्म नैव नीति च, गणयेन्नैव किञ्चन । अत्र परत्र दुःखाना, खानिरिन्द्रियता मता ॥ स्वेच्छाचारिपदार्थेषु, इन्द्रिय ग्रामता व्रजेत् । पादे धृत्वा वशं कुर्याज्ज्ञानवंशसहायतः ॥३७६॥ उन्मार्गगामिनोऽवश्याः, चपलेन्द्रियघोटकाः । आकृष्य नरकारण्ये नीयन्ते नात्र संशयः ॥३८०॥ अन्तरङ्गारियोद्धणां, दृढसेनाधिपं खलु। क्षणे हृत्वेन्द्रियाण्येव, नाशयन्ति श्रुतं शुभम् ३८१ १ विना
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy