________________
-प्रदीप
[५२१] जन्मनः प्रतिपक्षस्य, मोक्षस्यात्यन्तिकं सुखम् । अव्यायाधं स्वभावोत्थं, केनोपायेन लभ्यते ।२१०॥ मय्येव विदिते सर्व, विज्ञातं भुवनत्रयम् । यतोऽहमेव सर्वज्ञः, सर्वदर्शी निरञ्जनः ॥२१॥ एको भावः सर्वथा येन दृष्टः सर्वे भावाः सर्वथा
तेन दृष्टाः । सर्वे भावाः सर्वथा येन दृष्टाः एको भावः सर्वथा
तेन दृष्टः ॥२१२॥ यावत्समयपर्यन्तं, संयोगो बाह्यवस्तुना । तावत्पर्यन्तकं मे सा, स्वस्थिति दुर्लभाभवेत् २१३ वीतरागेण ये प्रोक्ताःये च सूत्रेषु गुम्फिताः । ते तथैवानुभूयन्ते, अतो मार्गे विलग्यते ॥२१४॥ सन्मार्गाऽपतनोपायः, दशवैकालिकसूत्रके। प्रोक्तं शय्यंभवाऽऽचार्यैः, स्वबोधाय प्रदर्श्यते २१५ आया-वयाहि चयसोगमल्लं, कामे कमाहि कमि
अंखु दुक्खं । छिन्दाहि दोसं विणएज्जरागं, एवं सुहि होहिसि
सम्पराये ॥२१॥