SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ [५२२] योगजरा जाव न पीडेइ, वाही जाव न वट्टा। जाविन्दियाइ न हायन्ति ताव धम्म समायरे ।२१७। तं देह वासं असुइ असासयं । सया चए निच्च हियहि अप्पा ॥ छिदन्तु जाइमरणस्स बन्धणं । __उवेइ भिक्खु अपुणागमं गई।२१८॥ इमं सरीरं अनिच्चं, असुई असुईसंभवं । असासया वासमिणं, दुक्खकेसाणभायणं ॥२१६॥ अतो हि खलु संसारः, अपायः परिकीर्तितः । तत्परित्यागता कार्ये, धर्मध्यानं द्वितीयकम् ॥२२०॥ कामक्रोधादिलोभाश्च, प्रमादत्यागहीनता। अपायः सोऽपिज्ञातव्यः, तद्विनाशाय चिन्त्यताम् २२१ विपाकविचयधर्मध्यानस्वरूपम् :शुभाशुभस्वरूपत्वं, कर्मविपाकचिन्तनम् । सुखाय शुभवैपाकः, दुःखाय चाशुभस्तथा ॥२२२॥ देवमनुष्यतिर्यक्त्वनारक भववासके। कर्मणामनुभूतिर्या, तां वक्तुं नैव शक्यते ।२२३॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy