________________
[ ५२० ]
योग
कथं केनापगच्छेयुरित्येवं चिन्तनं मुहुः ॥ २०१ ॥ अपायविचयाख्यं तद्धर्मध्यानं द्वितीयकम् । दोषाणां च विनाशस्य, चिन्तनमत्र मुख्यतः २०२ दर्शिते वीतरागेण, मार्गे रत्नत्रयात्मके । विना प्राप्तिं भवारण्ये, पर्यटन्ति च देहिनः ॥ २०३॥ अनादिभ्रान्तितो जातं, मिथ्यात्वात्यागरूपकम् । कर्मबन्धनिमित्तं तत्कथं मया निरुध्यते ॥ २०४॥ सोऽहं सिद्धस्वरूपात्मा, संज्ञान निर्मलेक्षणः । जातिपङ्क परिभ्रष्टः, भिद्यमानश्च कर्मणा २०५|| एकत्र मोहसैन्यं स्यादन्यत्राहं च केवलः । अप्रमत्तेन मया स्थेयमत्रारीणां च संगरे ॥ २०६ ॥ प्रोक्तं ज्ञानार्णवे -
निर्धूय कर्मसंघातं, प्रबलध्यानवह्निना ।
कदा स्वं शोधयिष्यामि, धातुस्थमिव काञ्चनम् । २०७१ किमुपेयो ममात्मायं, किंवा विज्ञानदर्शने । चरणं वाऽपवर्गाय त्रिभिः सार्धं स एव वा ॥ २०८॥ कोऽहं ममाश्रवः कस्मात्कथं बन्धः क निर्जरा का मुक्तिः किं विमुक्तस्य, स्वरूपं च निगद्यते २०६ १ जन्ममृत्यादि ।