SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ -प्रदीप [५१६] जिनाज्ञापालनारूपमाज्ञाविचयनामकम् । धर्मध्यानं सदा येषां,ते नराः शिवगामिनः १६३ अपायविचयधर्मध्यानस्वरूपम्गौरवविकधाद्येश्च, प्रमादेन परीषहैः । सन्मार्गात्स्खलनं नो मै भूयात्कदापि कुत्रचित् १६४ इत्येवं चिन्तनं यत्र, शुद्धरूपेण जायते । अपायविचयं नाम धर्मध्यानं प्रकीर्तितम् ॥१९॥ मूलोत्तरस्वरूपाणां प्रकृतीनां विभागतः । उद्भू तजन्मवार्धक्यमरणार्णवभ्रान्तितः ॥१९६॥ खिन्नान्तरात्मनाचैव, संसारिसुखभोगके। दोषाणां चिन्तनं सम्यगपायविचयं स्मृतम् १९७ मिथ्यात्वावृतचेतोभिः, कुदृष्टिभिः प्रदर्शितात् । उन्मार्गाच्च कथं चैते, प्राणिनोऽपचलन्ति वै १६८ इत्येवं चिन्तनं सम्यग्, तदपि धर्मध्यानकम् । द्वितीयं परिज्ञातव्यं, धर्मध्यानं चिकीर्षता ॥१६॥ रागद्वेषकषायेभ्यः, जाता दुःखपरम्परा। तेऽपायाः परिज्ञातव्याः, संसारे दुःखसाधने २०० अत्र परत्र सर्वत्र, सुखं न कुत्रचिद्भवेत् ।
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy