________________
vNAPorrow
[५१८ ]
योगपूर्वधरैश्च संदृब्धं, बुद्ध यतिशयधारिभिः । सूत्रं तु परिज्ञातव्यमन्यत्सूत्रं तु नो भवेत् ॥१८६॥ प्रोक्तमभिधानचिन्तामणीसूत्रं सूचनकृद्भाष्यं, सूत्रार्थस्य प्रपञ्चकम् । टीका निरन्तरं व्याख्या, पञ्जिका पदभञ्जिका १८७ प्रोक्तं भगवत्यांसुत्तत्थो खलु पढमो, बीओ निग्जुत्ति मिसिओ
- भणिओ। तइयो निरविसेसो एसो, खलु अणुओगो ॥१८॥ येन विशुद्धरूपेण, पञ्चाङ्गी मानिता दृढा । जिनाज्ञा तेभ जीवेन, विशुद्धा परिपालिता ॥१६॥ तागाऽऽज्ञात्वमन्तृणामाज्ञाविचयनामकम् । धर्मध्यानं विशुद्ध स्यादन्यत्र नैव मन्यताम् १६० आगमलोपिलुम्पाकः, जिनाज्ञा तु विराधिता। पञ्चाङ्गोलोपकर्त्तणां, बैधेयानां च का कथा ।१६१॥ तेषु सर्वमनुष्येषु, भावदयाविचिन्तनम् । धर्मयानं विना तेषां, क्रिया सर्वा तु निष्फला १६२