________________
-प्रदीप
महाऽपवित्रदेहनी ।
जलभृद्घटहस्ता त्वं सिंचसि त्वं कथं भूमि-मुत्तरन्तु प्रदेहि मे ॥ ५३ ॥ असत्य - परदारेषु, लम्पटा ये जना मताः । तेषां पदांच संस्पर्शा - दपुण्या बालुका गताः ॥ ५४॥ यदि न क्रियते विप्र ! पयसा सेचनं मया । देह उद्दीय लग्नास्ताः कुर्वन्ति चापवित्रताम् ॥५५॥ तास संयोगसद्भावे, मालिन्यंच मनो भवेत् । यथा कुसंगसंसर्गात्, तथा स्वात्मनि भाव्यताम् ॥५६॥ मनोमालिन्यभावेन, जातात्मनि मलीनता । अतो मालिन्यरक्षार्थं क्रियते जलसेचनम् ॥५७॥ क्षेपणं शकृदादेश्च, चाण्डालकैर्वितन्यते । योषितामृतुकालश्च, धर्मः स्वाभाविको मम ॥५८॥ असत्यवादनं किन्तु, धर्मो मया न मन्यते । अनः ! कण्ठगतैः ! प्राणै-रसत्यं नैव जल्प्यते ॥ ५६ ॥ कारणञ्च मृषा प्रोक्त, भ्रमीनां नैक-योनिषु । भव भ्रमण रक्षायै, कदा यत्नो न मुच्यताम् ॥६०॥ दृष्टान्तन्तत्समागृह्य, ह्यसत्यं परिहीयताम् । निदानं सर्वपापानां सर्व दोषाकरस्तथा ॥ ६१ ॥
[ ? ]