________________
-प्रदीप
[५११] श्रीकृष्णनटवेषध्यानम्श्यामं हिरण्यपरिघं, बनमाल्यवह धातुपवालनटवेषमनुव्रतांसे । विन्यस्तहस्तमितरेण धुनानमन्ज कर्णोत्पलालककपोलमुखाब्जहासम् ॥१३१॥
श्रीमद्भागवत १०-२३-२२ वहींपीडं नटवरवपुः, कर्णयोः कर्णिकारं बिभ्रद्वासः कनककपिशं, वैजयन्ती च मालाम् । रन्ध्रान्वेणोरधरसुधया, पूरयन् गोपवृन्दै.. वृन्दारण्यं स्वपदरमणं, प्राविशद् गीतकीति:१३२
श्रीमद्भागवत १०-२१-५॥ वृन्दावनविहारिराधाकृष्णध्यानम्अङ्गश्यामलिमच्छटाभिरभितो, मन्दीकृतेन्दीवरम् जाड्यंजागुडरोचिषां विदधतं पट्टाम्बरस्य श्रिया वृन्दारण्यविलासिनं हृदिलसद्दामाभिरामोदरं . राधास्कन्धनिवेशितोज्ज्वलभुजं ध्यायेत ....... . दामोदरम् ।।१३३॥