SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ ~rrrrrrrrrrrrrrrr. [ ५१०] योगबालगोपालध्यानस्वरूम्अव्याद व्याकोपनीलाम्बुजरुचिरारुण भोजनेत्रेऽम्बुजस्था। वालजंघाकटोरः स्थलकलितरणत्किङ्कणीको मुकुन्दः। दोा हैयङ्गवीनं विद्यते विमलं पायसं विश्वबन्धः। गोगोपीगोपवीतोरुभनखविलस कण्ठभूषश्चिरं वः ॥१२८॥ वनभोजनकर्तृकृष्णध्यानम्विभृद्व णु जठरपटयोः, शृङ्गवेषे च कक्षे वामे पाणौ ममृणकवलं, तत्फलान्यंगुलीषु तिष्ठन्मध्ये स्वपरिसुहृदो हापयन्नममिश्र स्वर्गे लोके मिषतं बुभुजे, यज्ञभुग्वालकेलिः ॥१२६॥ श्रीमद्भागवत १०-१३-११। विश्वमोहनश्रीकृष्णध्यानम्अंसालम्बितवामकुण्डलधर, मन्दोन्नतभ्र तलम् किश्चित्कुश्चितकोमलाधरपुटं, साचिप्रसारीक्षणम् आलोलांगुलि पल्लवैमुरलिकामापूरयन्तं मुदा मूले कल्पतरोरित्यंगललितं, ध्यायेज्जगन्मोहनम्१३०
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy