________________
~rrrrrrrrrrrrrrrr.
[ ५१०]
योगबालगोपालध्यानस्वरूम्अव्याद व्याकोपनीलाम्बुजरुचिरारुण
भोजनेत्रेऽम्बुजस्था। वालजंघाकटोरः स्थलकलितरणत्किङ्कणीको मुकुन्दः। दोा हैयङ्गवीनं विद्यते विमलं पायसं विश्वबन्धः। गोगोपीगोपवीतोरुभनखविलस
कण्ठभूषश्चिरं वः ॥१२८॥ वनभोजनकर्तृकृष्णध्यानम्विभृद्व णु जठरपटयोः, शृङ्गवेषे च कक्षे वामे पाणौ ममृणकवलं, तत्फलान्यंगुलीषु तिष्ठन्मध्ये स्वपरिसुहृदो हापयन्नममिश्र स्वर्गे लोके मिषतं बुभुजे, यज्ञभुग्वालकेलिः ॥१२६॥
श्रीमद्भागवत १०-१३-११। विश्वमोहनश्रीकृष्णध्यानम्अंसालम्बितवामकुण्डलधर, मन्दोन्नतभ्र तलम् किश्चित्कुश्चितकोमलाधरपुटं, साचिप्रसारीक्षणम् आलोलांगुलि पल्लवैमुरलिकामापूरयन्तं मुदा मूले कल्पतरोरित्यंगललितं, ध्यायेज्जगन्मोहनम्१३०