________________
•wwwrLJAPAN
[५०६ ]
योगतदेव ज्योतिष्कं ध्यानं तन्त्रशास्त्रे परिस्मृतम् । भ्रू मध्ये मानकस्योर्ध्वभागे ओंकारतां भजेत् ॥१७॥ शिखामालासमायुक्तं ज्योतिष्क परितिष्ठति । तस्यैव ध्यानकर्तव्ये तेजोध्यानं प्रजायते ॥९॥ योगसिद्धिस्ततो ज्ञया आत्मप्रत्यक्षकारिका ॥ शुद्धाशक्तिः प्रजायेत आत्मनः सुखदा सदा ॥६॥
सूक्ष्मध्यानस्वरूपम्पूर्वपुण्योदयेनैव साधकस्यैव कुण्डली । जागृद्दशां च सम्प्राप्य मीलित्वा चात्मना सह १०० नेत्ररन्ध्रस्य मार्गेण निष्क्रम्य चोर्ध्वभागके । राजमार्गाभिधाने च स्थले वै परिभ्राम्यति ॥१०॥ भ्रमणकार्यकर्त्तव्ये चाञ्चल्यसूक्ष्मतादितः । ध्यानयोगेष तस्याश्च, दर्शनं नैव जायते ॥१०२ शाम्भवी योगमुद्रायाः, कर्तव्यसमये तथा । कुण्डलिन्याश्च ध्याने वै, सक्ष्मध्यानं निगद्यते १०३ तद्र्यानं कठिनं ज्ञेयं, गोपनीयं च सर्वथा। देवानां दुर्लभं तच्च, तन्त्रशास्त्रेषु कीर्शितम् १०४