SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ -प्रदीप कर्म्मदुःखस्य वैनाशः, दुर्लभः कर्मागमनिरोधेन, स्वदया एतद्दयाप्रभावेण मुक्तिं गच्छन्ति मानवाः ॥ ३६ ॥ " दीनेष्वार्त्तेषु भीतेषु, रोगिषु पीडितेषु च । प्रतिकारपरत्वं यत्, हृदयस्य प्रकम्पनम् ॥३७॥ येन केन प्रकारेण, पीडां हर्तु चिकीर्ष्यते । परदया तु बोधव्या, अहिंसा धर्म्ममिच्छता ॥३८॥ दया द्वयस्वरूपत्वं मादृशैर्न प्ररूप्यते । [ १७ ] प्रणिगद्यते ॥ ३५॥ परिपालिता । वक्तु ं शक्त रेभावाच्च, कया रीत्या प्ररूप्यते ॥ ३६॥ सूक्ष्मा हिंसा तु सा ज्ञेया, येषां सहजशत्रुता । योगिनां क्षीणमोहानां, दर्शनेन विमुच्यते ॥ ४० ॥ सत्यस्वरूपनिरूपणं सतां सम्पूर्णजीवानां हितं पथ्यं यदुच्यते । प्राणिनामानुकूल्यंयत् तत्सत्यमिति गीयते ॥४१॥ पथ्यदन्तो मृगा दृष्टा, पृष्टः पापर्द्धिकैर्जनैः । दृष्टा मृगास्त्वया किं भो ! यथातथ्यं निगद्यताम् ॥४२॥ प्रोच्यन्ते यदि दृष्टास्ते, हिंस्यन्ते तैर्दुरात्मभिः । तत्सत्यं नैव विज्ञेयं, हिंस्यन्ते येन जन्तवः ॥४३॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy