________________
-प्रदीप
कर्म्मदुःखस्य वैनाशः, दुर्लभः कर्मागमनिरोधेन, स्वदया एतद्दयाप्रभावेण मुक्तिं गच्छन्ति मानवाः ॥ ३६ ॥
"
दीनेष्वार्त्तेषु भीतेषु, रोगिषु पीडितेषु च । प्रतिकारपरत्वं यत्, हृदयस्य प्रकम्पनम् ॥३७॥ येन केन प्रकारेण, पीडां हर्तु चिकीर्ष्यते । परदया तु बोधव्या, अहिंसा धर्म्ममिच्छता ॥३८॥ दया द्वयस्वरूपत्वं मादृशैर्न प्ररूप्यते ।
[ १७ ] प्रणिगद्यते ॥ ३५॥
परिपालिता ।
वक्तु ं शक्त रेभावाच्च, कया रीत्या प्ररूप्यते ॥ ३६॥ सूक्ष्मा हिंसा तु सा ज्ञेया, येषां सहजशत्रुता । योगिनां क्षीणमोहानां, दर्शनेन विमुच्यते ॥ ४० ॥
सत्यस्वरूपनिरूपणं
सतां सम्पूर्णजीवानां हितं पथ्यं यदुच्यते । प्राणिनामानुकूल्यंयत् तत्सत्यमिति गीयते ॥४१॥ पथ्यदन्तो मृगा दृष्टा, पृष्टः पापर्द्धिकैर्जनैः । दृष्टा मृगास्त्वया किं भो ! यथातथ्यं निगद्यताम् ॥४२॥ प्रोच्यन्ते यदि दृष्टास्ते, हिंस्यन्ते तैर्दुरात्मभिः । तत्सत्यं नैव विज्ञेयं, हिंस्यन्ते येन जन्तवः ॥४३॥